Declension table of ?anapoddhārya

Deva

MasculineSingularDualPlural
Nominativeanapoddhāryaḥ anapoddhāryau anapoddhāryāḥ
Vocativeanapoddhārya anapoddhāryau anapoddhāryāḥ
Accusativeanapoddhāryam anapoddhāryau anapoddhāryān
Instrumentalanapoddhāryeṇa anapoddhāryābhyām anapoddhāryaiḥ anapoddhāryebhiḥ
Dativeanapoddhāryāya anapoddhāryābhyām anapoddhāryebhyaḥ
Ablativeanapoddhāryāt anapoddhāryābhyām anapoddhāryebhyaḥ
Genitiveanapoddhāryasya anapoddhāryayoḥ anapoddhāryāṇām
Locativeanapoddhārye anapoddhāryayoḥ anapoddhāryeṣu

Compound anapoddhārya -

Adverb -anapoddhāryam -anapoddhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria