Declension table of ?anapinaddha

Deva

NeuterSingularDualPlural
Nominativeanapinaddham anapinaddhe anapinaddhāni
Vocativeanapinaddha anapinaddhe anapinaddhāni
Accusativeanapinaddham anapinaddhe anapinaddhāni
Instrumentalanapinaddhena anapinaddhābhyām anapinaddhaiḥ
Dativeanapinaddhāya anapinaddhābhyām anapinaddhebhyaḥ
Ablativeanapinaddhāt anapinaddhābhyām anapinaddhebhyaḥ
Genitiveanapinaddhasya anapinaddhayoḥ anapinaddhānām
Locativeanapinaddhe anapinaddhayoḥ anapinaddheṣu

Compound anapinaddha -

Adverb -anapinaddham -anapinaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria