Declension table of anapekṣita

Deva

NeuterSingularDualPlural
Nominativeanapekṣitam anapekṣite anapekṣitāni
Vocativeanapekṣita anapekṣite anapekṣitāni
Accusativeanapekṣitam anapekṣite anapekṣitāni
Instrumentalanapekṣitena anapekṣitābhyām anapekṣitaiḥ
Dativeanapekṣitāya anapekṣitābhyām anapekṣitebhyaḥ
Ablativeanapekṣitāt anapekṣitābhyām anapekṣitebhyaḥ
Genitiveanapekṣitasya anapekṣitayoḥ anapekṣitānām
Locativeanapekṣite anapekṣitayoḥ anapekṣiteṣu

Compound anapekṣita -

Adverb -anapekṣitam -anapekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria