Declension table of ?anapekṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeanapekṣamāṇaḥ anapekṣamāṇau anapekṣamāṇāḥ
Vocativeanapekṣamāṇa anapekṣamāṇau anapekṣamāṇāḥ
Accusativeanapekṣamāṇam anapekṣamāṇau anapekṣamāṇān
Instrumentalanapekṣamāṇena anapekṣamāṇābhyām anapekṣamāṇaiḥ anapekṣamāṇebhiḥ
Dativeanapekṣamāṇāya anapekṣamāṇābhyām anapekṣamāṇebhyaḥ
Ablativeanapekṣamāṇāt anapekṣamāṇābhyām anapekṣamāṇebhyaḥ
Genitiveanapekṣamāṇasya anapekṣamāṇayoḥ anapekṣamāṇānām
Locativeanapekṣamāṇe anapekṣamāṇayoḥ anapekṣamāṇeṣu

Compound anapekṣamāṇa -

Adverb -anapekṣamāṇam -anapekṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria