Declension table of anapekṣa

Deva

NeuterSingularDualPlural
Nominativeanapekṣam anapekṣe anapekṣāṇi
Vocativeanapekṣa anapekṣe anapekṣāṇi
Accusativeanapekṣam anapekṣe anapekṣāṇi
Instrumentalanapekṣeṇa anapekṣābhyām anapekṣaiḥ
Dativeanapekṣāya anapekṣābhyām anapekṣebhyaḥ
Ablativeanapekṣāt anapekṣābhyām anapekṣebhyaḥ
Genitiveanapekṣasya anapekṣayoḥ anapekṣāṇām
Locativeanapekṣe anapekṣayoḥ anapekṣeṣu

Compound anapekṣa -

Adverb -anapekṣam -anapekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria