Declension table of anapavṛjya

Deva

NeuterSingularDualPlural
Nominativeanapavṛjyam anapavṛjye anapavṛjyāni
Vocativeanapavṛjya anapavṛjye anapavṛjyāni
Accusativeanapavṛjyam anapavṛjye anapavṛjyāni
Instrumentalanapavṛjyena anapavṛjyābhyām anapavṛjyaiḥ
Dativeanapavṛjyāya anapavṛjyābhyām anapavṛjyebhyaḥ
Ablativeanapavṛjyāt anapavṛjyābhyām anapavṛjyebhyaḥ
Genitiveanapavṛjyasya anapavṛjyayoḥ anapavṛjyānām
Locativeanapavṛjye anapavṛjyayoḥ anapavṛjyeṣu

Compound anapavṛjya -

Adverb -anapavṛjyam -anapavṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria