Declension table of ?anapatyavatā

Deva

FeminineSingularDualPlural
Nominativeanapatyavatā anapatyavate anapatyavatāḥ
Vocativeanapatyavate anapatyavate anapatyavatāḥ
Accusativeanapatyavatām anapatyavate anapatyavatāḥ
Instrumentalanapatyavatayā anapatyavatābhyām anapatyavatābhiḥ
Dativeanapatyavatāyai anapatyavatābhyām anapatyavatābhyaḥ
Ablativeanapatyavatāyāḥ anapatyavatābhyām anapatyavatābhyaḥ
Genitiveanapatyavatāyāḥ anapatyavatayoḥ anapatyavatānām
Locativeanapatyavatāyām anapatyavatayoḥ anapatyavatāsu

Adverb -anapatyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria