Declension table of ?anapatyavat

Deva

MasculineSingularDualPlural
Nominativeanapatyavān anapatyavantau anapatyavantaḥ
Vocativeanapatyavan anapatyavantau anapatyavantaḥ
Accusativeanapatyavantam anapatyavantau anapatyavataḥ
Instrumentalanapatyavatā anapatyavadbhyām anapatyavadbhiḥ
Dativeanapatyavate anapatyavadbhyām anapatyavadbhyaḥ
Ablativeanapatyavataḥ anapatyavadbhyām anapatyavadbhyaḥ
Genitiveanapatyavataḥ anapatyavatoḥ anapatyavatām
Locativeanapatyavati anapatyavatoḥ anapatyavatsu

Compound anapatyavat -

Adverb -anapatyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria