Declension table of anapatya

Deva

NeuterSingularDualPlural
Nominativeanapatyam anapatye anapatyāni
Vocativeanapatya anapatye anapatyāni
Accusativeanapatyam anapatye anapatyāni
Instrumentalanapatyena anapatyābhyām anapatyaiḥ
Dativeanapatyāya anapatyābhyām anapatyebhyaḥ
Ablativeanapatyāt anapatyābhyām anapatyebhyaḥ
Genitiveanapatyasya anapatyayoḥ anapatyānām
Locativeanapatye anapatyayoḥ anapatyeṣu

Compound anapatya -

Adverb -anapatyam -anapatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria