Declension table of ?anaparuddhā

Deva

FeminineSingularDualPlural
Nominativeanaparuddhā anaparuddhe anaparuddhāḥ
Vocativeanaparuddhe anaparuddhe anaparuddhāḥ
Accusativeanaparuddhām anaparuddhe anaparuddhāḥ
Instrumentalanaparuddhayā anaparuddhābhyām anaparuddhābhiḥ
Dativeanaparuddhāyai anaparuddhābhyām anaparuddhābhyaḥ
Ablativeanaparuddhāyāḥ anaparuddhābhyām anaparuddhābhyaḥ
Genitiveanaparuddhāyāḥ anaparuddhayoḥ anaparuddhānām
Locativeanaparuddhāyām anaparuddhayoḥ anaparuddhāsu

Adverb -anaparuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria