Declension table of ?anaparādhatva

Deva

NeuterSingularDualPlural
Nominativeanaparādhatvam anaparādhatve anaparādhatvāni
Vocativeanaparādhatva anaparādhatve anaparādhatvāni
Accusativeanaparādhatvam anaparādhatve anaparādhatvāni
Instrumentalanaparādhatvena anaparādhatvābhyām anaparādhatvaiḥ
Dativeanaparādhatvāya anaparādhatvābhyām anaparādhatvebhyaḥ
Ablativeanaparādhatvāt anaparādhatvābhyām anaparādhatvebhyaḥ
Genitiveanaparādhatvasya anaparādhatvayoḥ anaparādhatvānām
Locativeanaparādhatve anaparādhatvayoḥ anaparādhatveṣu

Compound anaparādhatva -

Adverb -anaparādhatvam -anaparādhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria