Declension table of ?anaparādha

Deva

NeuterSingularDualPlural
Nominativeanaparādham anaparādhe anaparādhāni
Vocativeanaparādha anaparādhe anaparādhāni
Accusativeanaparādham anaparādhe anaparādhāni
Instrumentalanaparādhena anaparādhābhyām anaparādhaiḥ
Dativeanaparādhāya anaparādhābhyām anaparādhebhyaḥ
Ablativeanaparādhāt anaparādhābhyām anaparādhebhyaḥ
Genitiveanaparādhasya anaparādhayoḥ anaparādhānām
Locativeanaparādhe anaparādhayoḥ anaparādheṣu

Compound anaparādha -

Adverb -anaparādham -anaparādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria