Declension table of ?anaparāddha

Deva

NeuterSingularDualPlural
Nominativeanaparāddham anaparāddhe anaparāddhāni
Vocativeanaparāddha anaparāddhe anaparāddhāni
Accusativeanaparāddham anaparāddhe anaparāddhāni
Instrumentalanaparāddhena anaparāddhābhyām anaparāddhaiḥ
Dativeanaparāddhāya anaparāddhābhyām anaparāddhebhyaḥ
Ablativeanaparāddhāt anaparāddhābhyām anaparāddhebhyaḥ
Genitiveanaparāddhasya anaparāddhayoḥ anaparāddhānām
Locativeanaparāddhe anaparāddhayoḥ anaparāddheṣu

Compound anaparāddha -

Adverb -anaparāddham -anaparāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria