Declension table of ?anapalāṣukā

Deva

FeminineSingularDualPlural
Nominativeanapalāṣukā anapalāṣuke anapalāṣukāḥ
Vocativeanapalāṣuke anapalāṣuke anapalāṣukāḥ
Accusativeanapalāṣukām anapalāṣuke anapalāṣukāḥ
Instrumentalanapalāṣukayā anapalāṣukābhyām anapalāṣukābhiḥ
Dativeanapalāṣukāyai anapalāṣukābhyām anapalāṣukābhyaḥ
Ablativeanapalāṣukāyāḥ anapalāṣukābhyām anapalāṣukābhyaḥ
Genitiveanapalāṣukāyāḥ anapalāṣukayoḥ anapalāṣukāṇām
Locativeanapalāṣukāyām anapalāṣukayoḥ anapalāṣukāsu

Adverb -anapalāṣukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria