Declension table of ?anapakrāmuka

Deva

NeuterSingularDualPlural
Nominativeanapakrāmukam anapakrāmuke anapakrāmukāṇi
Vocativeanapakrāmuka anapakrāmuke anapakrāmukāṇi
Accusativeanapakrāmukam anapakrāmuke anapakrāmukāṇi
Instrumentalanapakrāmukeṇa anapakrāmukābhyām anapakrāmukaiḥ
Dativeanapakrāmukāya anapakrāmukābhyām anapakrāmukebhyaḥ
Ablativeanapakrāmukāt anapakrāmukābhyām anapakrāmukebhyaḥ
Genitiveanapakrāmukasya anapakrāmukayoḥ anapakrāmukāṇām
Locativeanapakrāmuke anapakrāmukayoḥ anapakrāmukeṣu

Compound anapakrāmuka -

Adverb -anapakrāmukam -anapakrāmukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria