Declension table of ?anapakāriṇī

Deva

FeminineSingularDualPlural
Nominativeanapakāriṇī anapakāriṇyau anapakāriṇyaḥ
Vocativeanapakāriṇi anapakāriṇyau anapakāriṇyaḥ
Accusativeanapakāriṇīm anapakāriṇyau anapakāriṇīḥ
Instrumentalanapakāriṇyā anapakāriṇībhyām anapakāriṇībhiḥ
Dativeanapakāriṇyai anapakāriṇībhyām anapakāriṇībhyaḥ
Ablativeanapakāriṇyāḥ anapakāriṇībhyām anapakāriṇībhyaḥ
Genitiveanapakāriṇyāḥ anapakāriṇyoḥ anapakāriṇīnām
Locativeanapakāriṇyām anapakāriṇyoḥ anapakāriṇīṣu

Compound anapakāriṇi - anapakāriṇī -

Adverb -anapakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria