Declension table of ?anapahatapāpman

Deva

NeuterSingularDualPlural
Nominativeanapahatapāpma anapahatapāpmanī anapahatapāpmāni
Vocativeanapahatapāpman anapahatapāpma anapahatapāpmanī anapahatapāpmāni
Accusativeanapahatapāpma anapahatapāpmanī anapahatapāpmāni
Instrumentalanapahatapāpmanā anapahatapāpmabhyām anapahatapāpmabhiḥ
Dativeanapahatapāpmane anapahatapāpmabhyām anapahatapāpmabhyaḥ
Ablativeanapahatapāpmanaḥ anapahatapāpmabhyām anapahatapāpmabhyaḥ
Genitiveanapahatapāpmanaḥ anapahatapāpmanoḥ anapahatapāpmanām
Locativeanapahatapāpmani anapahatapāpmanoḥ anapahatapāpmasu

Compound anapahatapāpma -

Adverb -anapahatapāpma -anapahatapāpmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria