Declension table of ?anapahatapāpman

Deva

MasculineSingularDualPlural
Nominativeanapahatapāpmā anapahatapāpmānau anapahatapāpmānaḥ
Vocativeanapahatapāpman anapahatapāpmānau anapahatapāpmānaḥ
Accusativeanapahatapāpmānam anapahatapāpmānau anapahatapāpmanaḥ
Instrumentalanapahatapāpmanā anapahatapāpmabhyām anapahatapāpmabhiḥ
Dativeanapahatapāpmane anapahatapāpmabhyām anapahatapāpmabhyaḥ
Ablativeanapahatapāpmanaḥ anapahatapāpmabhyām anapahatapāpmabhyaḥ
Genitiveanapahatapāpmanaḥ anapahatapāpmanoḥ anapahatapāpmanām
Locativeanapahatapāpmani anapahatapāpmanoḥ anapahatapāpmasu

Compound anapahatapāpma -

Adverb -anapahatapāpmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria