Declension table of ?anapacāyyamāna

Deva

NeuterSingularDualPlural
Nominativeanapacāyyamānam anapacāyyamāne anapacāyyamānāni
Vocativeanapacāyyamāna anapacāyyamāne anapacāyyamānāni
Accusativeanapacāyyamānam anapacāyyamāne anapacāyyamānāni
Instrumentalanapacāyyamānena anapacāyyamānābhyām anapacāyyamānaiḥ
Dativeanapacāyyamānāya anapacāyyamānābhyām anapacāyyamānebhyaḥ
Ablativeanapacāyyamānāt anapacāyyamānābhyām anapacāyyamānebhyaḥ
Genitiveanapacāyyamānasya anapacāyyamānayoḥ anapacāyyamānānām
Locativeanapacāyyamāne anapacāyyamānayoḥ anapacāyyamāneṣu

Compound anapacāyyamāna -

Adverb -anapacāyyamānam -anapacāyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria