Declension table of ?anapacāyyamāna

Deva

MasculineSingularDualPlural
Nominativeanapacāyyamānaḥ anapacāyyamānau anapacāyyamānāḥ
Vocativeanapacāyyamāna anapacāyyamānau anapacāyyamānāḥ
Accusativeanapacāyyamānam anapacāyyamānau anapacāyyamānān
Instrumentalanapacāyyamānena anapacāyyamānābhyām anapacāyyamānaiḥ anapacāyyamānebhiḥ
Dativeanapacāyyamānāya anapacāyyamānābhyām anapacāyyamānebhyaḥ
Ablativeanapacāyyamānāt anapacāyyamānābhyām anapacāyyamānebhyaḥ
Genitiveanapacāyyamānasya anapacāyyamānayoḥ anapacāyyamānānām
Locativeanapacāyyamāne anapacāyyamānayoḥ anapacāyyamāneṣu

Compound anapacāyyamāna -

Adverb -anapacāyyamānam -anapacāyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria