Declension table of ?anapacāyitṛ

Deva

NeuterSingularDualPlural
Nominativeanapacāyitṛ anapacāyitṛṇī anapacāyitṝṇi
Vocativeanapacāyitṛ anapacāyitṛṇī anapacāyitṝṇi
Accusativeanapacāyitṛ anapacāyitṛṇī anapacāyitṝṇi
Instrumentalanapacāyitṛṇā anapacāyitṛbhyām anapacāyitṛbhiḥ
Dativeanapacāyitṛṇe anapacāyitṛbhyām anapacāyitṛbhyaḥ
Ablativeanapacāyitṛṇaḥ anapacāyitṛbhyām anapacāyitṛbhyaḥ
Genitiveanapacāyitṛṇaḥ anapacāyitṛṇoḥ anapacāyitṝṇām
Locativeanapacāyitṛṇi anapacāyitṛṇoḥ anapacāyitṛṣu

Compound anapacāyitṛ -

Adverb -anapacāyitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria