Declension table of ?ananyaviṣayātman

Deva

MasculineSingularDualPlural
Nominativeananyaviṣayātmā ananyaviṣayātmānau ananyaviṣayātmānaḥ
Vocativeananyaviṣayātman ananyaviṣayātmānau ananyaviṣayātmānaḥ
Accusativeananyaviṣayātmānam ananyaviṣayātmānau ananyaviṣayātmanaḥ
Instrumentalananyaviṣayātmanā ananyaviṣayātmabhyām ananyaviṣayātmabhiḥ
Dativeananyaviṣayātmane ananyaviṣayātmabhyām ananyaviṣayātmabhyaḥ
Ablativeananyaviṣayātmanaḥ ananyaviṣayātmabhyām ananyaviṣayātmabhyaḥ
Genitiveananyaviṣayātmanaḥ ananyaviṣayātmanoḥ ananyaviṣayātmanām
Locativeananyaviṣayātmani ananyaviṣayātmanoḥ ananyaviṣayātmasu

Compound ananyaviṣayātma -

Adverb -ananyaviṣayātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria