Declension table of ?ananyaviṣaya

Deva

MasculineSingularDualPlural
Nominativeananyaviṣayaḥ ananyaviṣayau ananyaviṣayāḥ
Vocativeananyaviṣaya ananyaviṣayau ananyaviṣayāḥ
Accusativeananyaviṣayam ananyaviṣayau ananyaviṣayān
Instrumentalananyaviṣayeṇa ananyaviṣayābhyām ananyaviṣayaiḥ ananyaviṣayebhiḥ
Dativeananyaviṣayāya ananyaviṣayābhyām ananyaviṣayebhyaḥ
Ablativeananyaviṣayāt ananyaviṣayābhyām ananyaviṣayebhyaḥ
Genitiveananyaviṣayasya ananyaviṣayayoḥ ananyaviṣayāṇām
Locativeananyaviṣaye ananyaviṣayayoḥ ananyaviṣayeṣu

Compound ananyaviṣaya -

Adverb -ananyaviṣayam -ananyaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria