Declension table of ?ananyaparāyaṇa

Deva

MasculineSingularDualPlural
Nominativeananyaparāyaṇaḥ ananyaparāyaṇau ananyaparāyaṇāḥ
Vocativeananyaparāyaṇa ananyaparāyaṇau ananyaparāyaṇāḥ
Accusativeananyaparāyaṇam ananyaparāyaṇau ananyaparāyaṇān
Instrumentalananyaparāyaṇena ananyaparāyaṇābhyām ananyaparāyaṇaiḥ ananyaparāyaṇebhiḥ
Dativeananyaparāyaṇāya ananyaparāyaṇābhyām ananyaparāyaṇebhyaḥ
Ablativeananyaparāyaṇāt ananyaparāyaṇābhyām ananyaparāyaṇebhyaḥ
Genitiveananyaparāyaṇasya ananyaparāyaṇayoḥ ananyaparāyaṇānām
Locativeananyaparāyaṇe ananyaparāyaṇayoḥ ananyaparāyaṇeṣu

Compound ananyaparāyaṇa -

Adverb -ananyaparāyaṇam -ananyaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria