Declension table of ?ananyabhāva

Deva

NeuterSingularDualPlural
Nominativeananyabhāvam ananyabhāve ananyabhāvāni
Vocativeananyabhāva ananyabhāve ananyabhāvāni
Accusativeananyabhāvam ananyabhāve ananyabhāvāni
Instrumentalananyabhāvena ananyabhāvābhyām ananyabhāvaiḥ
Dativeananyabhāvāya ananyabhāvābhyām ananyabhāvebhyaḥ
Ablativeananyabhāvāt ananyabhāvābhyām ananyabhāvebhyaḥ
Genitiveananyabhāvasya ananyabhāvayoḥ ananyabhāvānām
Locativeananyabhāve ananyabhāvayoḥ ananyabhāveṣu

Compound ananyabhāva -

Adverb -ananyabhāvam -ananyabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria