Declension table of ?ananyāśrita

Deva

NeuterSingularDualPlural
Nominativeananyāśritam ananyāśrite ananyāśritāni
Vocativeananyāśrita ananyāśrite ananyāśritāni
Accusativeananyāśritam ananyāśrite ananyāśritāni
Instrumentalananyāśritena ananyāśritābhyām ananyāśritaiḥ
Dativeananyāśritāya ananyāśritābhyām ananyāśritebhyaḥ
Ablativeananyāśritāt ananyāśritābhyām ananyāśritebhyaḥ
Genitiveananyāśritasya ananyāśritayoḥ ananyāśritānām
Locativeananyāśrite ananyāśritayoḥ ananyāśriteṣu

Compound ananyāśrita -

Adverb -ananyāśritam -ananyāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria