Declension table of ?ananyāśrita

Deva

MasculineSingularDualPlural
Nominativeananyāśritaḥ ananyāśritau ananyāśritāḥ
Vocativeananyāśrita ananyāśritau ananyāśritāḥ
Accusativeananyāśritam ananyāśritau ananyāśritān
Instrumentalananyāśritena ananyāśritābhyām ananyāśritaiḥ ananyāśritebhiḥ
Dativeananyāśritāya ananyāśritābhyām ananyāśritebhyaḥ
Ablativeananyāśritāt ananyāśritābhyām ananyāśritebhyaḥ
Genitiveananyāśritasya ananyāśritayoḥ ananyāśritānām
Locativeananyāśrite ananyāśritayoḥ ananyāśriteṣu

Compound ananyāśrita -

Adverb -ananyāśritam -ananyāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria