Declension table of ?ananyādṛśī

Deva

FeminineSingularDualPlural
Nominativeananyādṛśī ananyādṛśyau ananyādṛśyaḥ
Vocativeananyādṛśi ananyādṛśyau ananyādṛśyaḥ
Accusativeananyādṛśīm ananyādṛśyau ananyādṛśīḥ
Instrumentalananyādṛśyā ananyādṛśībhyām ananyādṛśībhiḥ
Dativeananyādṛśyai ananyādṛśībhyām ananyādṛśībhyaḥ
Ablativeananyādṛśyāḥ ananyādṛśībhyām ananyādṛśībhyaḥ
Genitiveananyādṛśyāḥ ananyādṛśyoḥ ananyādṛśīnām
Locativeananyādṛśyām ananyādṛśyoḥ ananyādṛśīṣu

Compound ananyādṛśi - ananyādṛśī -

Adverb -ananyādṛśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria