Declension table of ?ananyādṛśa

Deva

NeuterSingularDualPlural
Nominativeananyādṛśam ananyādṛśe ananyādṛśāni
Vocativeananyādṛśa ananyādṛśe ananyādṛśāni
Accusativeananyādṛśam ananyādṛśe ananyādṛśāni
Instrumentalananyādṛśena ananyādṛśābhyām ananyādṛśaiḥ
Dativeananyādṛśāya ananyādṛśābhyām ananyādṛśebhyaḥ
Ablativeananyādṛśāt ananyādṛśābhyām ananyādṛśebhyaḥ
Genitiveananyādṛśasya ananyādṛśayoḥ ananyādṛśānām
Locativeananyādṛśe ananyādṛśayoḥ ananyādṛśeṣu

Compound ananyādṛśa -

Adverb -ananyādṛśam -ananyādṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria