Declension table of ?ananvavacāra

Deva

MasculineSingularDualPlural
Nominativeananvavacāraḥ ananvavacārau ananvavacārāḥ
Vocativeananvavacāra ananvavacārau ananvavacārāḥ
Accusativeananvavacāram ananvavacārau ananvavacārān
Instrumentalananvavacāreṇa ananvavacārābhyām ananvavacāraiḥ ananvavacārebhiḥ
Dativeananvavacārāya ananvavacārābhyām ananvavacārebhyaḥ
Ablativeananvavacārāt ananvavacārābhyām ananvavacārebhyaḥ
Genitiveananvavacārasya ananvavacārayoḥ ananvavacārāṇām
Locativeananvavacāre ananvavacārayoḥ ananvavacāreṣu

Compound ananvavacāra -

Adverb -ananvavacāram -ananvavacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria