Declension table of ?ananvavāyana

Deva

NeuterSingularDualPlural
Nominativeananvavāyanam ananvavāyane ananvavāyanāni
Vocativeananvavāyana ananvavāyane ananvavāyanāni
Accusativeananvavāyanam ananvavāyane ananvavāyanāni
Instrumentalananvavāyanena ananvavāyanābhyām ananvavāyanaiḥ
Dativeananvavāyanāya ananvavāyanābhyām ananvavāyanebhyaḥ
Ablativeananvavāyanāt ananvavāyanābhyām ananvavāyanebhyaḥ
Genitiveananvavāyanasya ananvavāyanayoḥ ananvavāyanānām
Locativeananvavāyane ananvavāyanayoḥ ananvavāyaneṣu

Compound ananvavāyana -

Adverb -ananvavāyanam -ananvavāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria