Declension table of ?ananvavāya

Deva

MasculineSingularDualPlural
Nominativeananvavāyaḥ ananvavāyau ananvavāyāḥ
Vocativeananvavāya ananvavāyau ananvavāyāḥ
Accusativeananvavāyam ananvavāyau ananvavāyān
Instrumentalananvavāyena ananvavāyābhyām ananvavāyaiḥ ananvavāyebhiḥ
Dativeananvavāyāya ananvavāyābhyām ananvavāyebhyaḥ
Ablativeananvavāyāt ananvavāyābhyām ananvavāyebhyaḥ
Genitiveananvavāyasya ananvavāyayoḥ ananvavāyānām
Locativeananvavāye ananvavāyayoḥ ananvavāyeṣu

Compound ananvavāya -

Adverb -ananvavāyam -ananvavāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria