Declension table of ?ananvagbhāva

Deva

MasculineSingularDualPlural
Nominativeananvagbhāvaḥ ananvagbhāvau ananvagbhāvāḥ
Vocativeananvagbhāva ananvagbhāvau ananvagbhāvāḥ
Accusativeananvagbhāvam ananvagbhāvau ananvagbhāvān
Instrumentalananvagbhāvena ananvagbhāvābhyām ananvagbhāvaiḥ ananvagbhāvebhiḥ
Dativeananvagbhāvāya ananvagbhāvābhyām ananvagbhāvebhyaḥ
Ablativeananvagbhāvāt ananvagbhāvābhyām ananvagbhāvebhyaḥ
Genitiveananvagbhāvasya ananvagbhāvayoḥ ananvagbhāvānām
Locativeananvagbhāve ananvagbhāvayoḥ ananvagbhāveṣu

Compound ananvagbhāva -

Adverb -ananvagbhāvam -ananvagbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria