Declension table of ?ananvāgata

Deva

MasculineSingularDualPlural
Nominativeananvāgataḥ ananvāgatau ananvāgatāḥ
Vocativeananvāgata ananvāgatau ananvāgatāḥ
Accusativeananvāgatam ananvāgatau ananvāgatān
Instrumentalananvāgatena ananvāgatābhyām ananvāgataiḥ ananvāgatebhiḥ
Dativeananvāgatāya ananvāgatābhyām ananvāgatebhyaḥ
Ablativeananvāgatāt ananvāgatābhyām ananvāgatebhyaḥ
Genitiveananvāgatasya ananvāgatayoḥ ananvāgatānām
Locativeananvāgate ananvāgatayoḥ ananvāgateṣu

Compound ananvāgata -

Adverb -ananvāgatam -ananvāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria