Declension table of ?ananvāgama

Deva

MasculineSingularDualPlural
Nominativeananvāgamaḥ ananvāgamau ananvāgamāḥ
Vocativeananvāgama ananvāgamau ananvāgamāḥ
Accusativeananvāgamam ananvāgamau ananvāgamān
Instrumentalananvāgamena ananvāgamābhyām ananvāgamaiḥ ananvāgamebhiḥ
Dativeananvāgamāya ananvāgamābhyām ananvāgamebhyaḥ
Ablativeananvāgamāt ananvāgamābhyām ananvāgamebhyaḥ
Genitiveananvāgamasya ananvāgamayoḥ ananvāgamānām
Locativeananvāgame ananvāgamayoḥ ananvāgameṣu

Compound ananvāgama -

Adverb -ananvāgamam -ananvāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria