Declension table of ?ananvābhaktā

Deva

FeminineSingularDualPlural
Nominativeananvābhaktā ananvābhakte ananvābhaktāḥ
Vocativeananvābhakte ananvābhakte ananvābhaktāḥ
Accusativeananvābhaktām ananvābhakte ananvābhaktāḥ
Instrumentalananvābhaktayā ananvābhaktābhyām ananvābhaktābhiḥ
Dativeananvābhaktāyai ananvābhaktābhyām ananvābhaktābhyaḥ
Ablativeananvābhaktāyāḥ ananvābhaktābhyām ananvābhaktābhyaḥ
Genitiveananvābhaktāyāḥ ananvābhaktayoḥ ananvābhaktānām
Locativeananvābhaktāyām ananvābhaktayoḥ ananvābhaktāsu

Adverb -ananvābhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria