Declension table of ?ananvābhakta

Deva

MasculineSingularDualPlural
Nominativeananvābhaktaḥ ananvābhaktau ananvābhaktāḥ
Vocativeananvābhakta ananvābhaktau ananvābhaktāḥ
Accusativeananvābhaktam ananvābhaktau ananvābhaktān
Instrumentalananvābhaktena ananvābhaktābhyām ananvābhaktaiḥ ananvābhaktebhiḥ
Dativeananvābhaktāya ananvābhaktābhyām ananvābhaktebhyaḥ
Ablativeananvābhaktāt ananvābhaktābhyām ananvābhaktebhyaḥ
Genitiveananvābhaktasya ananvābhaktayoḥ ananvābhaktānām
Locativeananvābhakte ananvābhaktayoḥ ananvābhakteṣu

Compound ananvābhakta -

Adverb -ananvābhaktam -ananvābhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria