Declension table of ?ananūtthāna

Deva

NeuterSingularDualPlural
Nominativeananūtthānam ananūtthāne ananūtthānāni
Vocativeananūtthāna ananūtthāne ananūtthānāni
Accusativeananūtthānam ananūtthāne ananūtthānāni
Instrumentalananūtthānena ananūtthānābhyām ananūtthānaiḥ
Dativeananūtthānāya ananūtthānābhyām ananūtthānebhyaḥ
Ablativeananūtthānāt ananūtthānābhyām ananūtthānebhyaḥ
Genitiveananūtthānasya ananūtthānayoḥ ananūtthānānām
Locativeananūtthāne ananūtthānayoḥ ananūtthāneṣu

Compound ananūtthāna -

Adverb -ananūtthānam -ananūtthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria