Declension table of ?ananūkta

Deva

NeuterSingularDualPlural
Nominativeananūktam ananūkte ananūktāni
Vocativeananūkta ananūkte ananūktāni
Accusativeananūktam ananūkte ananūktāni
Instrumentalananūktena ananūktābhyām ananūktaiḥ
Dativeananūktāya ananūktābhyām ananūktebhyaḥ
Ablativeananūktāt ananūktābhyām ananūktebhyaḥ
Genitiveananūktasya ananūktayoḥ ananūktānām
Locativeananūkte ananūktayoḥ ananūkteṣu

Compound ananūkta -

Adverb -ananūktam -ananūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria