Declension table of ?ananujñāta

Deva

NeuterSingularDualPlural
Nominativeananujñātam ananujñāte ananujñātāni
Vocativeananujñāta ananujñāte ananujñātāni
Accusativeananujñātam ananujñāte ananujñātāni
Instrumentalananujñātena ananujñātābhyām ananujñātaiḥ
Dativeananujñātāya ananujñātābhyām ananujñātebhyaḥ
Ablativeananujñātāt ananujñātābhyām ananujñātebhyaḥ
Genitiveananujñātasya ananujñātayoḥ ananujñātānām
Locativeananujñāte ananujñātayoḥ ananujñāteṣu

Compound ananujñāta -

Adverb -ananujñātam -ananujñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria