Declension table of ?ananubhūtā

Deva

FeminineSingularDualPlural
Nominativeananubhūtā ananubhūte ananubhūtāḥ
Vocativeananubhūte ananubhūte ananubhūtāḥ
Accusativeananubhūtām ananubhūte ananubhūtāḥ
Instrumentalananubhūtayā ananubhūtābhyām ananubhūtābhiḥ
Dativeananubhūtāyai ananubhūtābhyām ananubhūtābhyaḥ
Ablativeananubhūtāyāḥ ananubhūtābhyām ananubhūtābhyaḥ
Genitiveananubhūtāyāḥ ananubhūtayoḥ ananubhūtānām
Locativeananubhūtāyām ananubhūtayoḥ ananubhūtāsu

Adverb -ananubhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria