Declension table of ?ananubhūta

Deva

NeuterSingularDualPlural
Nominativeananubhūtam ananubhūte ananubhūtāni
Vocativeananubhūta ananubhūte ananubhūtāni
Accusativeananubhūtam ananubhūte ananubhūtāni
Instrumentalananubhūtena ananubhūtābhyām ananubhūtaiḥ
Dativeananubhūtāya ananubhūtābhyām ananubhūtebhyaḥ
Ablativeananubhūtāt ananubhūtābhyām ananubhūtebhyaḥ
Genitiveananubhūtasya ananubhūtayoḥ ananubhūtānām
Locativeananubhūte ananubhūtayoḥ ananubhūteṣu

Compound ananubhūta -

Adverb -ananubhūtam -ananubhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria