Declension table of ?ananubhāvakatā

Deva

FeminineSingularDualPlural
Nominativeananubhāvakatā ananubhāvakate ananubhāvakatāḥ
Vocativeananubhāvakate ananubhāvakate ananubhāvakatāḥ
Accusativeananubhāvakatām ananubhāvakate ananubhāvakatāḥ
Instrumentalananubhāvakatayā ananubhāvakatābhyām ananubhāvakatābhiḥ
Dativeananubhāvakatāyai ananubhāvakatābhyām ananubhāvakatābhyaḥ
Ablativeananubhāvakatāyāḥ ananubhāvakatābhyām ananubhāvakatābhyaḥ
Genitiveananubhāvakatāyāḥ ananubhāvakatayoḥ ananubhāvakatānām
Locativeananubhāvakatāyām ananubhāvakatayoḥ ananubhāvakatāsu

Adverb -ananubhāvakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria