Declension table of ?ananubhāvakā

Deva

FeminineSingularDualPlural
Nominativeananubhāvakā ananubhāvake ananubhāvakāḥ
Vocativeananubhāvake ananubhāvake ananubhāvakāḥ
Accusativeananubhāvakām ananubhāvake ananubhāvakāḥ
Instrumentalananubhāvakayā ananubhāvakābhyām ananubhāvakābhiḥ
Dativeananubhāvakāyai ananubhāvakābhyām ananubhāvakābhyaḥ
Ablativeananubhāvakāyāḥ ananubhāvakābhyām ananubhāvakābhyaḥ
Genitiveananubhāvakāyāḥ ananubhāvakayoḥ ananubhāvakānām
Locativeananubhāvakāyām ananubhāvakayoḥ ananubhāvakāsu

Adverb -ananubhāvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria