Declension table of ?ananubhāvaka

Deva

NeuterSingularDualPlural
Nominativeananubhāvakam ananubhāvake ananubhāvakāni
Vocativeananubhāvaka ananubhāvake ananubhāvakāni
Accusativeananubhāvakam ananubhāvake ananubhāvakāni
Instrumentalananubhāvakena ananubhāvakābhyām ananubhāvakaiḥ
Dativeananubhāvakāya ananubhāvakābhyām ananubhāvakebhyaḥ
Ablativeananubhāvakāt ananubhāvakābhyām ananubhāvakebhyaḥ
Genitiveananubhāvakasya ananubhāvakayoḥ ananubhāvakānām
Locativeananubhāvake ananubhāvakayoḥ ananubhāvakeṣu

Compound ananubhāvaka -

Adverb -ananubhāvakam -ananubhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria