Declension table of ?ananuṣaṅgin

Deva

MasculineSingularDualPlural
Nominativeananuṣaṅgī ananuṣaṅgiṇau ananuṣaṅgiṇaḥ
Vocativeananuṣaṅgin ananuṣaṅgiṇau ananuṣaṅgiṇaḥ
Accusativeananuṣaṅgiṇam ananuṣaṅgiṇau ananuṣaṅgiṇaḥ
Instrumentalananuṣaṅgiṇā ananuṣaṅgibhyām ananuṣaṅgibhiḥ
Dativeananuṣaṅgiṇe ananuṣaṅgibhyām ananuṣaṅgibhyaḥ
Ablativeananuṣaṅgiṇaḥ ananuṣaṅgibhyām ananuṣaṅgibhyaḥ
Genitiveananuṣaṅgiṇaḥ ananuṣaṅgiṇoḥ ananuṣaṅgiṇām
Locativeananuṣaṅgiṇi ananuṣaṅgiṇoḥ ananuṣaṅgiṣu

Compound ananuṣaṅgi -

Adverb -ananuṣaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria