Declension table of ananuṣaṅgiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ananuṣaṅgiṇī | ananuṣaṅgiṇyau | ananuṣaṅgiṇyaḥ |
Vocative | ananuṣaṅgiṇi | ananuṣaṅgiṇyau | ananuṣaṅgiṇyaḥ |
Accusative | ananuṣaṅgiṇīm | ananuṣaṅgiṇyau | ananuṣaṅgiṇīḥ |
Instrumental | ananuṣaṅgiṇyā | ananuṣaṅgiṇībhyām | ananuṣaṅgiṇībhiḥ |
Dative | ananuṣaṅgiṇyai | ananuṣaṅgiṇībhyām | ananuṣaṅgiṇībhyaḥ |
Ablative | ananuṣaṅgiṇyāḥ | ananuṣaṅgiṇībhyām | ananuṣaṅgiṇībhyaḥ |
Genitive | ananuṣaṅgiṇyāḥ | ananuṣaṅgiṇyoḥ | ananuṣaṅgiṇīnām |
Locative | ananuṣaṅgiṇyām | ananuṣaṅgiṇyoḥ | ananuṣaṅgiṇīṣu |