Declension table of ?ananuṣaṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeananuṣaṅgiṇī ananuṣaṅgiṇyau ananuṣaṅgiṇyaḥ
Vocativeananuṣaṅgiṇi ananuṣaṅgiṇyau ananuṣaṅgiṇyaḥ
Accusativeananuṣaṅgiṇīm ananuṣaṅgiṇyau ananuṣaṅgiṇīḥ
Instrumentalananuṣaṅgiṇyā ananuṣaṅgiṇībhyām ananuṣaṅgiṇībhiḥ
Dativeananuṣaṅgiṇyai ananuṣaṅgiṇībhyām ananuṣaṅgiṇībhyaḥ
Ablativeananuṣaṅgiṇyāḥ ananuṣaṅgiṇībhyām ananuṣaṅgiṇībhyaḥ
Genitiveananuṣaṅgiṇyāḥ ananuṣaṅgiṇyoḥ ananuṣaṅgiṇīnām
Locativeananuṣaṅgiṇyām ananuṣaṅgiṇyoḥ ananuṣaṅgiṇīṣu

Compound ananuṣaṅgiṇi - ananuṣaṅgiṇī -

Adverb -ananuṣaṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria