Declension table of ?anantaśuṣmā

Deva

FeminineSingularDualPlural
Nominativeanantaśuṣmā anantaśuṣme anantaśuṣmāḥ
Vocativeanantaśuṣme anantaśuṣme anantaśuṣmāḥ
Accusativeanantaśuṣmām anantaśuṣme anantaśuṣmāḥ
Instrumentalanantaśuṣmayā anantaśuṣmābhyām anantaśuṣmābhiḥ
Dativeanantaśuṣmāyai anantaśuṣmābhyām anantaśuṣmābhyaḥ
Ablativeanantaśuṣmāyāḥ anantaśuṣmābhyām anantaśuṣmābhyaḥ
Genitiveanantaśuṣmāyāḥ anantaśuṣmayoḥ anantaśuṣmāṇām
Locativeanantaśuṣmāyām anantaśuṣmayoḥ anantaśuṣmāsu

Adverb -anantaśuṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria