Declension table of ?anantaśuṣma

Deva

NeuterSingularDualPlural
Nominativeanantaśuṣmam anantaśuṣme anantaśuṣmāṇi
Vocativeanantaśuṣma anantaśuṣme anantaśuṣmāṇi
Accusativeanantaśuṣmam anantaśuṣme anantaśuṣmāṇi
Instrumentalanantaśuṣmeṇa anantaśuṣmābhyām anantaśuṣmaiḥ
Dativeanantaśuṣmāya anantaśuṣmābhyām anantaśuṣmebhyaḥ
Ablativeanantaśuṣmāt anantaśuṣmābhyām anantaśuṣmebhyaḥ
Genitiveanantaśuṣmasya anantaśuṣmayoḥ anantaśuṣmāṇām
Locativeanantaśuṣme anantaśuṣmayoḥ anantaśuṣmeṣu

Compound anantaśuṣma -

Adverb -anantaśuṣmam -anantaśuṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria