Declension table of ?anantaśuṣma

Deva

MasculineSingularDualPlural
Nominativeanantaśuṣmaḥ anantaśuṣmau anantaśuṣmāḥ
Vocativeanantaśuṣma anantaśuṣmau anantaśuṣmāḥ
Accusativeanantaśuṣmam anantaśuṣmau anantaśuṣmān
Instrumentalanantaśuṣmeṇa anantaśuṣmābhyām anantaśuṣmaiḥ anantaśuṣmebhiḥ
Dativeanantaśuṣmāya anantaśuṣmābhyām anantaśuṣmebhyaḥ
Ablativeanantaśuṣmāt anantaśuṣmābhyām anantaśuṣmebhyaḥ
Genitiveanantaśuṣmasya anantaśuṣmayoḥ anantaśuṣmāṇām
Locativeanantaśuṣme anantaśuṣmayoḥ anantaśuṣmeṣu

Compound anantaśuṣma -

Adverb -anantaśuṣmam -anantaśuṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria